धृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धृतः
धृतौ
धृताः
सम्बोधन
धृत
धृतौ
धृताः
द्वितीया
धृतम्
धृतौ
धृतान्
तृतीया
धृतेन
धृताभ्याम्
धृतैः
चतुर्थी
धृताय
धृताभ्याम्
धृतेभ्यः
पञ्चमी
धृतात् / धृताद्
धृताभ्याम्
धृतेभ्यः
षष्ठी
धृतस्य
धृतयोः
धृतानाम्
सप्तमी
धृते
धृतयोः
धृतेषु
 
एक
द्वि
बहु
प्रथमा
धृतः
धृतौ
धृताः
सम्बोधन
धृत
धृतौ
धृताः
द्वितीया
धृतम्
धृतौ
धृतान्
तृतीया
धृतेन
धृताभ्याम्
धृतैः
चतुर्थी
धृताय
धृताभ्याम्
धृतेभ्यः
पञ्चमी
धृतात् / धृताद्
धृताभ्याम्
धृतेभ्यः
षष्ठी
धृतस्य
धृतयोः
धृतानाम्
सप्तमी
धृते
धृतयोः
धृतेषु


अन्याः