धृञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धृञ्जितव्यः
धृञ्जितव्यौ
धृञ्जितव्याः
सम्बोधन
धृञ्जितव्य
धृञ्जितव्यौ
धृञ्जितव्याः
द्वितीया
धृञ्जितव्यम्
धृञ्जितव्यौ
धृञ्जितव्यान्
तृतीया
धृञ्जितव्येन
धृञ्जितव्याभ्याम्
धृञ्जितव्यैः
चतुर्थी
धृञ्जितव्याय
धृञ्जितव्याभ्याम्
धृञ्जितव्येभ्यः
पञ्चमी
धृञ्जितव्यात् / धृञ्जितव्याद्
धृञ्जितव्याभ्याम्
धृञ्जितव्येभ्यः
षष्ठी
धृञ्जितव्यस्य
धृञ्जितव्ययोः
धृञ्जितव्यानाम्
सप्तमी
धृञ्जितव्ये
धृञ्जितव्ययोः
धृञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
धृञ्जितव्यः
धृञ्जितव्यौ
धृञ्जितव्याः
सम्बोधन
धृञ्जितव्य
धृञ्जितव्यौ
धृञ्जितव्याः
द्वितीया
धृञ्जितव्यम्
धृञ्जितव्यौ
धृञ्जितव्यान्
तृतीया
धृञ्जितव्येन
धृञ्जितव्याभ्याम्
धृञ्जितव्यैः
चतुर्थी
धृञ्जितव्याय
धृञ्जितव्याभ्याम्
धृञ्जितव्येभ्यः
पञ्चमी
धृञ्जितव्यात् / धृञ्जितव्याद्
धृञ्जितव्याभ्याम्
धृञ्जितव्येभ्यः
षष्ठी
धृञ्जितव्यस्य
धृञ्जितव्ययोः
धृञ्जितव्यानाम्
सप्तमी
धृञ्जितव्ये
धृञ्जितव्ययोः
धृञ्जितव्येषु


अन्याः