धृञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धृञ्जितः
धृञ्जितौ
धृञ्जिताः
सम्बोधन
धृञ्जित
धृञ्जितौ
धृञ्जिताः
द्वितीया
धृञ्जितम्
धृञ्जितौ
धृञ्जितान्
तृतीया
धृञ्जितेन
धृञ्जिताभ्याम्
धृञ्जितैः
चतुर्थी
धृञ्जिताय
धृञ्जिताभ्याम्
धृञ्जितेभ्यः
पञ्चमी
धृञ्जितात् / धृञ्जिताद्
धृञ्जिताभ्याम्
धृञ्जितेभ्यः
षष्ठी
धृञ्जितस्य
धृञ्जितयोः
धृञ्जितानाम्
सप्तमी
धृञ्जिते
धृञ्जितयोः
धृञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
धृञ्जितः
धृञ्जितौ
धृञ्जिताः
सम्बोधन
धृञ्जित
धृञ्जितौ
धृञ्जिताः
द्वितीया
धृञ्जितम्
धृञ्जितौ
धृञ्जितान्
तृतीया
धृञ्जितेन
धृञ्जिताभ्याम्
धृञ्जितैः
चतुर्थी
धृञ्जिताय
धृञ्जिताभ्याम्
धृञ्जितेभ्यः
पञ्चमी
धृञ्जितात् / धृञ्जिताद्
धृञ्जिताभ्याम्
धृञ्जितेभ्यः
षष्ठी
धृञ्जितस्य
धृञ्जितयोः
धृञ्जितानाम्
सप्तमी
धृञ्जिते
धृञ्जितयोः
धृञ्जितेषु


अन्याः