धृजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धृजितः
धृजितौ
धृजिताः
सम्बोधन
धृजित
धृजितौ
धृजिताः
द्वितीया
धृजितम्
धृजितौ
धृजितान्
तृतीया
धृजितेन
धृजिताभ्याम्
धृजितैः
चतुर्थी
धृजिताय
धृजिताभ्याम्
धृजितेभ्यः
पञ्चमी
धृजितात् / धृजिताद्
धृजिताभ्याम्
धृजितेभ्यः
षष्ठी
धृजितस्य
धृजितयोः
धृजितानाम्
सप्तमी
धृजिते
धृजितयोः
धृजितेषु
 
एक
द्वि
बहु
प्रथमा
धृजितः
धृजितौ
धृजिताः
सम्बोधन
धृजित
धृजितौ
धृजिताः
द्वितीया
धृजितम्
धृजितौ
धृजितान्
तृतीया
धृजितेन
धृजिताभ्याम्
धृजितैः
चतुर्थी
धृजिताय
धृजिताभ्याम्
धृजितेभ्यः
पञ्चमी
धृजितात् / धृजिताद्
धृजिताभ्याम्
धृजितेभ्यः
षष्ठी
धृजितस्य
धृजितयोः
धृजितानाम्
सप्तमी
धृजिते
धृजितयोः
धृजितेषु


अन्याः