धूसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूसितः
धूसितौ
धूसिताः
सम्बोधन
धूसित
धूसितौ
धूसिताः
द्वितीया
धूसितम्
धूसितौ
धूसितान्
तृतीया
धूसितेन
धूसिताभ्याम्
धूसितैः
चतुर्थी
धूसिताय
धूसिताभ्याम्
धूसितेभ्यः
पञ्चमी
धूसितात् / धूसिताद्
धूसिताभ्याम्
धूसितेभ्यः
षष्ठी
धूसितस्य
धूसितयोः
धूसितानाम्
सप्तमी
धूसिते
धूसितयोः
धूसितेषु
 
एक
द्वि
बहु
प्रथमा
धूसितः
धूसितौ
धूसिताः
सम्बोधन
धूसित
धूसितौ
धूसिताः
द्वितीया
धूसितम्
धूसितौ
धूसितान्
तृतीया
धूसितेन
धूसिताभ्याम्
धूसितैः
चतुर्थी
धूसिताय
धूसिताभ्याम्
धूसितेभ्यः
पञ्चमी
धूसितात् / धूसिताद्
धूसिताभ्याम्
धूसितेभ्यः
षष्ठी
धूसितस्य
धूसितयोः
धूसितानाम्
सप्तमी
धूसिते
धूसितयोः
धूसितेषु


अन्याः