धूसर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूसरः
धूसरौ
धूसराः
सम्बोधन
धूसर
धूसरौ
धूसराः
द्वितीया
धूसरम्
धूसरौ
धूसरान्
तृतीया
धूसरेण
धूसराभ्याम्
धूसरैः
चतुर्थी
धूसराय
धूसराभ्याम्
धूसरेभ्यः
पञ्चमी
धूसरात् / धूसराद्
धूसराभ्याम्
धूसरेभ्यः
षष्ठी
धूसरस्य
धूसरयोः
धूसराणाम्
सप्तमी
धूसरे
धूसरयोः
धूसरेषु
 
एक
द्वि
बहु
प्रथमा
धूसरः
धूसरौ
धूसराः
सम्बोधन
धूसर
धूसरौ
धूसराः
द्वितीया
धूसरम्
धूसरौ
धूसरान्
तृतीया
धूसरेण
धूसराभ्याम्
धूसरैः
चतुर्थी
धूसराय
धूसराभ्याम्
धूसरेभ्यः
पञ्चमी
धूसरात् / धूसराद्
धूसराभ्याम्
धूसरेभ्यः
षष्ठी
धूसरस्य
धूसरयोः
धूसराणाम्
सप्तमी
धूसरे
धूसरयोः
धूसरेषु