धूसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूसयितव्यः
धूसयितव्यौ
धूसयितव्याः
सम्बोधन
धूसयितव्य
धूसयितव्यौ
धूसयितव्याः
द्वितीया
धूसयितव्यम्
धूसयितव्यौ
धूसयितव्यान्
तृतीया
धूसयितव्येन
धूसयितव्याभ्याम्
धूसयितव्यैः
चतुर्थी
धूसयितव्याय
धूसयितव्याभ्याम्
धूसयितव्येभ्यः
पञ्चमी
धूसयितव्यात् / धूसयितव्याद्
धूसयितव्याभ्याम्
धूसयितव्येभ्यः
षष्ठी
धूसयितव्यस्य
धूसयितव्ययोः
धूसयितव्यानाम्
सप्तमी
धूसयितव्ये
धूसयितव्ययोः
धूसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
धूसयितव्यः
धूसयितव्यौ
धूसयितव्याः
सम्बोधन
धूसयितव्य
धूसयितव्यौ
धूसयितव्याः
द्वितीया
धूसयितव्यम्
धूसयितव्यौ
धूसयितव्यान्
तृतीया
धूसयितव्येन
धूसयितव्याभ्याम्
धूसयितव्यैः
चतुर्थी
धूसयितव्याय
धूसयितव्याभ्याम्
धूसयितव्येभ्यः
पञ्चमी
धूसयितव्यात् / धूसयितव्याद्
धूसयितव्याभ्याम्
धूसयितव्येभ्यः
षष्ठी
धूसयितव्यस्य
धूसयितव्ययोः
धूसयितव्यानाम्
सप्तमी
धूसयितव्ये
धूसयितव्ययोः
धूसयितव्येषु


अन्याः