धूसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूसनीयः
धूसनीयौ
धूसनीयाः
सम्बोधन
धूसनीय
धूसनीयौ
धूसनीयाः
द्वितीया
धूसनीयम्
धूसनीयौ
धूसनीयान्
तृतीया
धूसनीयेन
धूसनीयाभ्याम्
धूसनीयैः
चतुर्थी
धूसनीयाय
धूसनीयाभ्याम्
धूसनीयेभ्यः
पञ्चमी
धूसनीयात् / धूसनीयाद्
धूसनीयाभ्याम्
धूसनीयेभ्यः
षष्ठी
धूसनीयस्य
धूसनीययोः
धूसनीयानाम्
सप्तमी
धूसनीये
धूसनीययोः
धूसनीयेषु
 
एक
द्वि
बहु
प्रथमा
धूसनीयः
धूसनीयौ
धूसनीयाः
सम्बोधन
धूसनीय
धूसनीयौ
धूसनीयाः
द्वितीया
धूसनीयम्
धूसनीयौ
धूसनीयान्
तृतीया
धूसनीयेन
धूसनीयाभ्याम्
धूसनीयैः
चतुर्थी
धूसनीयाय
धूसनीयाभ्याम्
धूसनीयेभ्यः
पञ्चमी
धूसनीयात् / धूसनीयाद्
धूसनीयाभ्याम्
धूसनीयेभ्यः
षष्ठी
धूसनीयस्य
धूसनीययोः
धूसनीयानाम्
सप्तमी
धूसनीये
धूसनीययोः
धूसनीयेषु


अन्याः