धूषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूषितः
धूषितौ
धूषिताः
सम्बोधन
धूषित
धूषितौ
धूषिताः
द्वितीया
धूषितम्
धूषितौ
धूषितान्
तृतीया
धूषितेन
धूषिताभ्याम्
धूषितैः
चतुर्थी
धूषिताय
धूषिताभ्याम्
धूषितेभ्यः
पञ्चमी
धूषितात् / धूषिताद्
धूषिताभ्याम्
धूषितेभ्यः
षष्ठी
धूषितस्य
धूषितयोः
धूषितानाम्
सप्तमी
धूषिते
धूषितयोः
धूषितेषु
 
एक
द्वि
बहु
प्रथमा
धूषितः
धूषितौ
धूषिताः
सम्बोधन
धूषित
धूषितौ
धूषिताः
द्वितीया
धूषितम्
धूषितौ
धूषितान्
तृतीया
धूषितेन
धूषिताभ्याम्
धूषितैः
चतुर्थी
धूषिताय
धूषिताभ्याम्
धूषितेभ्यः
पञ्चमी
धूषितात् / धूषिताद्
धूषिताभ्याम्
धूषितेभ्यः
षष्ठी
धूषितस्य
धूषितयोः
धूषितानाम्
सप्तमी
धूषिते
धूषितयोः
धूषितेषु


अन्याः