धूशयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूशयितव्यः
धूशयितव्यौ
धूशयितव्याः
सम्बोधन
धूशयितव्य
धूशयितव्यौ
धूशयितव्याः
द्वितीया
धूशयितव्यम्
धूशयितव्यौ
धूशयितव्यान्
तृतीया
धूशयितव्येन
धूशयितव्याभ्याम्
धूशयितव्यैः
चतुर्थी
धूशयितव्याय
धूशयितव्याभ्याम्
धूशयितव्येभ्यः
पञ्चमी
धूशयितव्यात् / धूशयितव्याद्
धूशयितव्याभ्याम्
धूशयितव्येभ्यः
षष्ठी
धूशयितव्यस्य
धूशयितव्ययोः
धूशयितव्यानाम्
सप्तमी
धूशयितव्ये
धूशयितव्ययोः
धूशयितव्येषु
 
एक
द्वि
बहु
प्रथमा
धूशयितव्यः
धूशयितव्यौ
धूशयितव्याः
सम्बोधन
धूशयितव्य
धूशयितव्यौ
धूशयितव्याः
द्वितीया
धूशयितव्यम्
धूशयितव्यौ
धूशयितव्यान्
तृतीया
धूशयितव्येन
धूशयितव्याभ्याम्
धूशयितव्यैः
चतुर्थी
धूशयितव्याय
धूशयितव्याभ्याम्
धूशयितव्येभ्यः
पञ्चमी
धूशयितव्यात् / धूशयितव्याद्
धूशयितव्याभ्याम्
धूशयितव्येभ्यः
षष्ठी
धूशयितव्यस्य
धूशयितव्ययोः
धूशयितव्यानाम्
सप्तमी
धूशयितव्ये
धूशयितव्ययोः
धूशयितव्येषु


अन्याः