धूशक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूशकः
धूशकौ
धूशकाः
सम्बोधन
धूशक
धूशकौ
धूशकाः
द्वितीया
धूशकम्
धूशकौ
धूशकान्
तृतीया
धूशकेन
धूशकाभ्याम्
धूशकैः
चतुर्थी
धूशकाय
धूशकाभ्याम्
धूशकेभ्यः
पञ्चमी
धूशकात् / धूशकाद्
धूशकाभ्याम्
धूशकेभ्यः
षष्ठी
धूशकस्य
धूशकयोः
धूशकानाम्
सप्तमी
धूशके
धूशकयोः
धूशकेषु
 
एक
द्वि
बहु
प्रथमा
धूशकः
धूशकौ
धूशकाः
सम्बोधन
धूशक
धूशकौ
धूशकाः
द्वितीया
धूशकम्
धूशकौ
धूशकान्
तृतीया
धूशकेन
धूशकाभ्याम्
धूशकैः
चतुर्थी
धूशकाय
धूशकाभ्याम्
धूशकेभ्यः
पञ्चमी
धूशकात् / धूशकाद्
धूशकाभ्याम्
धूशकेभ्यः
षष्ठी
धूशकस्य
धूशकयोः
धूशकानाम्
सप्तमी
धूशके
धूशकयोः
धूशकेषु


अन्याः