धूर्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूर्वितव्यः
धूर्वितव्यौ
धूर्वितव्याः
सम्बोधन
धूर्वितव्य
धूर्वितव्यौ
धूर्वितव्याः
द्वितीया
धूर्वितव्यम्
धूर्वितव्यौ
धूर्वितव्यान्
तृतीया
धूर्वितव्येन
धूर्वितव्याभ्याम्
धूर्वितव्यैः
चतुर्थी
धूर्वितव्याय
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
पञ्चमी
धूर्वितव्यात् / धूर्वितव्याद्
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
षष्ठी
धूर्वितव्यस्य
धूर्वितव्ययोः
धूर्वितव्यानाम्
सप्तमी
धूर्वितव्ये
धूर्वितव्ययोः
धूर्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
धूर्वितव्यः
धूर्वितव्यौ
धूर्वितव्याः
सम्बोधन
धूर्वितव्य
धूर्वितव्यौ
धूर्वितव्याः
द्वितीया
धूर्वितव्यम्
धूर्वितव्यौ
धूर्वितव्यान्
तृतीया
धूर्वितव्येन
धूर्वितव्याभ्याम्
धूर्वितव्यैः
चतुर्थी
धूर्वितव्याय
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
पञ्चमी
धूर्वितव्यात् / धूर्वितव्याद्
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
षष्ठी
धूर्वितव्यस्य
धूर्वितव्ययोः
धूर्वितव्यानाम्
सप्तमी
धूर्वितव्ये
धूर्वितव्ययोः
धूर्वितव्येषु


अन्याः