धूर्वणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूर्वणीयः
धूर्वणीयौ
धूर्वणीयाः
सम्बोधन
धूर्वणीय
धूर्वणीयौ
धूर्वणीयाः
द्वितीया
धूर्वणीयम्
धूर्वणीयौ
धूर्वणीयान्
तृतीया
धूर्वणीयेन
धूर्वणीयाभ्याम्
धूर्वणीयैः
चतुर्थी
धूर्वणीयाय
धूर्वणीयाभ्याम्
धूर्वणीयेभ्यः
पञ्चमी
धूर्वणीयात् / धूर्वणीयाद्
धूर्वणीयाभ्याम्
धूर्वणीयेभ्यः
षष्ठी
धूर्वणीयस्य
धूर्वणीययोः
धूर्वणीयानाम्
सप्तमी
धूर्वणीये
धूर्वणीययोः
धूर्वणीयेषु
 
एक
द्वि
बहु
प्रथमा
धूर्वणीयः
धूर्वणीयौ
धूर्वणीयाः
सम्बोधन
धूर्वणीय
धूर्वणीयौ
धूर्वणीयाः
द्वितीया
धूर्वणीयम्
धूर्वणीयौ
धूर्वणीयान्
तृतीया
धूर्वणीयेन
धूर्वणीयाभ्याम्
धूर्वणीयैः
चतुर्थी
धूर्वणीयाय
धूर्वणीयाभ्याम्
धूर्वणीयेभ्यः
पञ्चमी
धूर्वणीयात् / धूर्वणीयाद्
धूर्वणीयाभ्याम्
धूर्वणीयेभ्यः
षष्ठी
धूर्वणीयस्य
धूर्वणीययोः
धूर्वणीयानाम्
सप्तमी
धूर्वणीये
धूर्वणीययोः
धूर्वणीयेषु


अन्याः