धूर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूर्वकः
धूर्वकौ
धूर्वकाः
सम्बोधन
धूर्वक
धूर्वकौ
धूर्वकाः
द्वितीया
धूर्वकम्
धूर्वकौ
धूर्वकान्
तृतीया
धूर्वकेण
धूर्वकाभ्याम्
धूर्वकैः
चतुर्थी
धूर्वकाय
धूर्वकाभ्याम्
धूर्वकेभ्यः
पञ्चमी
धूर्वकात् / धूर्वकाद्
धूर्वकाभ्याम्
धूर्वकेभ्यः
षष्ठी
धूर्वकस्य
धूर्वकयोः
धूर्वकाणाम्
सप्तमी
धूर्वके
धूर्वकयोः
धूर्वकेषु
 
एक
द्वि
बहु
प्रथमा
धूर्वकः
धूर्वकौ
धूर्वकाः
सम्बोधन
धूर्वक
धूर्वकौ
धूर्वकाः
द्वितीया
धूर्वकम्
धूर्वकौ
धूर्वकान्
तृतीया
धूर्वकेण
धूर्वकाभ्याम्
धूर्वकैः
चतुर्थी
धूर्वकाय
धूर्वकाभ्याम्
धूर्वकेभ्यः
पञ्चमी
धूर्वकात् / धूर्वकाद्
धूर्वकाभ्याम्
धूर्वकेभ्यः
षष्ठी
धूर्वकस्य
धूर्वकयोः
धूर्वकाणाम्
सप्तमी
धूर्वके
धूर्वकयोः
धूर्वकेषु


अन्याः