धूर्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूर्तम्
धूर्ते
धूर्तानि
सम्बोधन
धूर्त
धूर्ते
धूर्तानि
द्वितीया
धूर्तम्
धूर्ते
धूर्तानि
तृतीया
धूर्तेन
धूर्ताभ्याम्
धूर्तैः
चतुर्थी
धूर्ताय
धूर्ताभ्याम्
धूर्तेभ्यः
पञ्चमी
धूर्तात् / धूर्ताद्
धूर्ताभ्याम्
धूर्तेभ्यः
षष्ठी
धूर्तस्य
धूर्तयोः
धूर्तानाम्
सप्तमी
धूर्ते
धूर्तयोः
धूर्तेषु
 
एक
द्वि
बहु
प्रथमा
धूर्तम्
धूर्ते
धूर्तानि
सम्बोधन
धूर्त
धूर्ते
धूर्तानि
द्वितीया
धूर्तम्
धूर्ते
धूर्तानि
तृतीया
धूर्तेन
धूर्ताभ्याम्
धूर्तैः
चतुर्थी
धूर्ताय
धूर्ताभ्याम्
धूर्तेभ्यः
पञ्चमी
धूर्तात् / धूर्ताद्
धूर्ताभ्याम्
धूर्तेभ्यः
षष्ठी
धूर्तस्य
धूर्तयोः
धूर्तानाम्
सप्तमी
धूर्ते
धूर्तयोः
धूर्तेषु


अन्याः