धूर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूर्णः
धूर्णौ
धूर्णाः
सम्बोधन
धूर्ण
धूर्णौ
धूर्णाः
द्वितीया
धूर्णम्
धूर्णौ
धूर्णान्
तृतीया
धूर्णेन
धूर्णाभ्याम्
धूर्णैः
चतुर्थी
धूर्णाय
धूर्णाभ्याम्
धूर्णेभ्यः
पञ्चमी
धूर्णात् / धूर्णाद्
धूर्णाभ्याम्
धूर्णेभ्यः
षष्ठी
धूर्णस्य
धूर्णयोः
धूर्णानाम्
सप्तमी
धूर्णे
धूर्णयोः
धूर्णेषु
 
एक
द्वि
बहु
प्रथमा
धूर्णः
धूर्णौ
धूर्णाः
सम्बोधन
धूर्ण
धूर्णौ
धूर्णाः
द्वितीया
धूर्णम्
धूर्णौ
धूर्णान्
तृतीया
धूर्णेन
धूर्णाभ्याम्
धूर्णैः
चतुर्थी
धूर्णाय
धूर्णाभ्याम्
धूर्णेभ्यः
पञ्चमी
धूर्णात् / धूर्णाद्
धूर्णाभ्याम्
धूर्णेभ्यः
षष्ठी
धूर्णस्य
धूर्णयोः
धूर्णानाम्
सप्तमी
धूर्णे
धूर्णयोः
धूर्णेषु


अन्याः