धूरायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूरायकः
धूरायकौ
धूरायकाः
सम्बोधन
धूरायक
धूरायकौ
धूरायकाः
द्वितीया
धूरायकम्
धूरायकौ
धूरायकान्
तृतीया
धूरायकेण
धूरायकाभ्याम्
धूरायकैः
चतुर्थी
धूरायकाय
धूरायकाभ्याम्
धूरायकेभ्यः
पञ्चमी
धूरायकात् / धूरायकाद्
धूरायकाभ्याम्
धूरायकेभ्यः
षष्ठी
धूरायकस्य
धूरायकयोः
धूरायकाणाम्
सप्तमी
धूरायके
धूरायकयोः
धूरायकेषु
 
एक
द्वि
बहु
प्रथमा
धूरायकः
धूरायकौ
धूरायकाः
सम्बोधन
धूरायक
धूरायकौ
धूरायकाः
द्वितीया
धूरायकम्
धूरायकौ
धूरायकान्
तृतीया
धूरायकेण
धूरायकाभ्याम्
धूरायकैः
चतुर्थी
धूरायकाय
धूरायकाभ्याम्
धूरायकेभ्यः
पञ्चमी
धूरायकात् / धूरायकाद्
धूरायकाभ्याम्
धूरायकेभ्यः
षष्ठी
धूरायकस्य
धूरायकयोः
धूरायकाणाम्
सप्तमी
धूरायके
धूरायकयोः
धूरायकेषु


अन्याः