धूरयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूरयितव्यः
धूरयितव्यौ
धूरयितव्याः
सम्बोधन
धूरयितव्य
धूरयितव्यौ
धूरयितव्याः
द्वितीया
धूरयितव्यम्
धूरयितव्यौ
धूरयितव्यान्
तृतीया
धूरयितव्येन
धूरयितव्याभ्याम्
धूरयितव्यैः
चतुर्थी
धूरयितव्याय
धूरयितव्याभ्याम्
धूरयितव्येभ्यः
पञ्चमी
धूरयितव्यात् / धूरयितव्याद्
धूरयितव्याभ्याम्
धूरयितव्येभ्यः
षष्ठी
धूरयितव्यस्य
धूरयितव्ययोः
धूरयितव्यानाम्
सप्तमी
धूरयितव्ये
धूरयितव्ययोः
धूरयितव्येषु
 
एक
द्वि
बहु
प्रथमा
धूरयितव्यः
धूरयितव्यौ
धूरयितव्याः
सम्बोधन
धूरयितव्य
धूरयितव्यौ
धूरयितव्याः
द्वितीया
धूरयितव्यम्
धूरयितव्यौ
धूरयितव्यान्
तृतीया
धूरयितव्येन
धूरयितव्याभ्याम्
धूरयितव्यैः
चतुर्थी
धूरयितव्याय
धूरयितव्याभ्याम्
धूरयितव्येभ्यः
पञ्चमी
धूरयितव्यात् / धूरयितव्याद्
धूरयितव्याभ्याम्
धूरयितव्येभ्यः
षष्ठी
धूरयितव्यस्य
धूरयितव्ययोः
धूरयितव्यानाम्
सप्तमी
धूरयितव्ये
धूरयितव्ययोः
धूरयितव्येषु


अन्याः