धूम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूमः
धूमौ
धूमाः
सम्बोधन
धूम
धूमौ
धूमाः
द्वितीया
धूमम्
धूमौ
धूमान्
तृतीया
धूमेन
धूमाभ्याम्
धूमैः
चतुर्थी
धूमाय
धूमाभ्याम्
धूमेभ्यः
पञ्चमी
धूमात् / धूमाद्
धूमाभ्याम्
धूमेभ्यः
षष्ठी
धूमस्य
धूमयोः
धूमानाम्
सप्तमी
धूमे
धूमयोः
धूमेषु
 
एक
द्वि
बहु
प्रथमा
धूमः
धूमौ
धूमाः
सम्बोधन
धूम
धूमौ
धूमाः
द्वितीया
धूमम्
धूमौ
धूमान्
तृतीया
धूमेन
धूमाभ्याम्
धूमैः
चतुर्थी
धूमाय
धूमाभ्याम्
धूमेभ्यः
पञ्चमी
धूमात् / धूमाद्
धूमाभ्याम्
धूमेभ्यः
षष्ठी
धूमस्य
धूमयोः
धूमानाम्
सप्तमी
धूमे
धूमयोः
धूमेषु