धूपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूपितव्यः
धूपितव्यौ
धूपितव्याः
सम्बोधन
धूपितव्य
धूपितव्यौ
धूपितव्याः
द्वितीया
धूपितव्यम्
धूपितव्यौ
धूपितव्यान्
तृतीया
धूपितव्येन
धूपितव्याभ्याम्
धूपितव्यैः
चतुर्थी
धूपितव्याय
धूपितव्याभ्याम्
धूपितव्येभ्यः
पञ्चमी
धूपितव्यात् / धूपितव्याद्
धूपितव्याभ्याम्
धूपितव्येभ्यः
षष्ठी
धूपितव्यस्य
धूपितव्ययोः
धूपितव्यानाम्
सप्तमी
धूपितव्ये
धूपितव्ययोः
धूपितव्येषु
 
एक
द्वि
बहु
प्रथमा
धूपितव्यः
धूपितव्यौ
धूपितव्याः
सम्बोधन
धूपितव्य
धूपितव्यौ
धूपितव्याः
द्वितीया
धूपितव्यम्
धूपितव्यौ
धूपितव्यान्
तृतीया
धूपितव्येन
धूपितव्याभ्याम्
धूपितव्यैः
चतुर्थी
धूपितव्याय
धूपितव्याभ्याम्
धूपितव्येभ्यः
पञ्चमी
धूपितव्यात् / धूपितव्याद्
धूपितव्याभ्याम्
धूपितव्येभ्यः
षष्ठी
धूपितव्यस्य
धूपितव्ययोः
धूपितव्यानाम्
सप्तमी
धूपितव्ये
धूपितव्ययोः
धूपितव्येषु


अन्याः