धूपायितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूपायितव्यः
धूपायितव्यौ
धूपायितव्याः
सम्बोधन
धूपायितव्य
धूपायितव्यौ
धूपायितव्याः
द्वितीया
धूपायितव्यम्
धूपायितव्यौ
धूपायितव्यान्
तृतीया
धूपायितव्येन
धूपायितव्याभ्याम्
धूपायितव्यैः
चतुर्थी
धूपायितव्याय
धूपायितव्याभ्याम्
धूपायितव्येभ्यः
पञ्चमी
धूपायितव्यात् / धूपायितव्याद्
धूपायितव्याभ्याम्
धूपायितव्येभ्यः
षष्ठी
धूपायितव्यस्य
धूपायितव्ययोः
धूपायितव्यानाम्
सप्तमी
धूपायितव्ये
धूपायितव्ययोः
धूपायितव्येषु
 
एक
द्वि
बहु
प्रथमा
धूपायितव्यः
धूपायितव्यौ
धूपायितव्याः
सम्बोधन
धूपायितव्य
धूपायितव्यौ
धूपायितव्याः
द्वितीया
धूपायितव्यम्
धूपायितव्यौ
धूपायितव्यान्
तृतीया
धूपायितव्येन
धूपायितव्याभ्याम्
धूपायितव्यैः
चतुर्थी
धूपायितव्याय
धूपायितव्याभ्याम्
धूपायितव्येभ्यः
पञ्चमी
धूपायितव्यात् / धूपायितव्याद्
धूपायितव्याभ्याम्
धूपायितव्येभ्यः
षष्ठी
धूपायितव्यस्य
धूपायितव्ययोः
धूपायितव्यानाम्
सप्तमी
धूपायितव्ये
धूपायितव्ययोः
धूपायितव्येषु


अन्याः