धूपायित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूपायितः
धूपायितौ
धूपायिताः
सम्बोधन
धूपायित
धूपायितौ
धूपायिताः
द्वितीया
धूपायितम्
धूपायितौ
धूपायितान्
तृतीया
धूपायितेन
धूपायिताभ्याम्
धूपायितैः
चतुर्थी
धूपायिताय
धूपायिताभ्याम्
धूपायितेभ्यः
पञ्चमी
धूपायितात् / धूपायिताद्
धूपायिताभ्याम्
धूपायितेभ्यः
षष्ठी
धूपायितस्य
धूपायितयोः
धूपायितानाम्
सप्तमी
धूपायिते
धूपायितयोः
धूपायितेषु
 
एक
द्वि
बहु
प्रथमा
धूपायितः
धूपायितौ
धूपायिताः
सम्बोधन
धूपायित
धूपायितौ
धूपायिताः
द्वितीया
धूपायितम्
धूपायितौ
धूपायितान्
तृतीया
धूपायितेन
धूपायिताभ्याम्
धूपायितैः
चतुर्थी
धूपायिताय
धूपायिताभ्याम्
धूपायितेभ्यः
पञ्चमी
धूपायितात् / धूपायिताद्
धूपायिताभ्याम्
धूपायितेभ्यः
षष्ठी
धूपायितस्य
धूपायितयोः
धूपायितानाम्
सप्तमी
धूपायिते
धूपायितयोः
धूपायितेषु


अन्याः