धूपमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूपमानः
धूपमानौ
धूपमानाः
सम्बोधन
धूपमान
धूपमानौ
धूपमानाः
द्वितीया
धूपमानम्
धूपमानौ
धूपमानान्
तृतीया
धूपमानेन
धूपमानाभ्याम्
धूपमानैः
चतुर्थी
धूपमानाय
धूपमानाभ्याम्
धूपमानेभ्यः
पञ्चमी
धूपमानात् / धूपमानाद्
धूपमानाभ्याम्
धूपमानेभ्यः
षष्ठी
धूपमानस्य
धूपमानयोः
धूपमानानाम्
सप्तमी
धूपमाने
धूपमानयोः
धूपमानेषु
 
एक
द्वि
बहु
प्रथमा
धूपमानः
धूपमानौ
धूपमानाः
सम्बोधन
धूपमान
धूपमानौ
धूपमानाः
द्वितीया
धूपमानम्
धूपमानौ
धूपमानान्
तृतीया
धूपमानेन
धूपमानाभ्याम्
धूपमानैः
चतुर्थी
धूपमानाय
धूपमानाभ्याम्
धूपमानेभ्यः
पञ्चमी
धूपमानात् / धूपमानाद्
धूपमानाभ्याम्
धूपमानेभ्यः
षष्ठी
धूपमानस्य
धूपमानयोः
धूपमानानाम्
सप्तमी
धूपमाने
धूपमानयोः
धूपमानेषु


अन्याः