धूपक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूपकः
धूपकौ
धूपकाः
सम्बोधन
धूपक
धूपकौ
धूपकाः
द्वितीया
धूपकम्
धूपकौ
धूपकान्
तृतीया
धूपकेन
धूपकाभ्याम्
धूपकैः
चतुर्थी
धूपकाय
धूपकाभ्याम्
धूपकेभ्यः
पञ्चमी
धूपकात् / धूपकाद्
धूपकाभ्याम्
धूपकेभ्यः
षष्ठी
धूपकस्य
धूपकयोः
धूपकानाम्
सप्तमी
धूपके
धूपकयोः
धूपकेषु
 
एक
द्वि
बहु
प्रथमा
धूपकः
धूपकौ
धूपकाः
सम्बोधन
धूपक
धूपकौ
धूपकाः
द्वितीया
धूपकम्
धूपकौ
धूपकान्
तृतीया
धूपकेन
धूपकाभ्याम्
धूपकैः
चतुर्थी
धूपकाय
धूपकाभ्याम्
धूपकेभ्यः
पञ्चमी
धूपकात् / धूपकाद्
धूपकाभ्याम्
धूपकेभ्यः
षष्ठी
धूपकस्य
धूपकयोः
धूपकानाम्
सप्तमी
धूपके
धूपकयोः
धूपकेषु


अन्याः