धून्वान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धून्वानः
धून्वानौ
धून्वानाः
सम्बोधन
धून्वान
धून्वानौ
धून्वानाः
द्वितीया
धून्वानम्
धून्वानौ
धून्वानान्
तृतीया
धून्वानेन
धून्वानाभ्याम्
धून्वानैः
चतुर्थी
धून्वानाय
धून्वानाभ्याम्
धून्वानेभ्यः
पञ्चमी
धून्वानात् / धून्वानाद्
धून्वानाभ्याम्
धून्वानेभ्यः
षष्ठी
धून्वानस्य
धून्वानयोः
धून्वानानाम्
सप्तमी
धून्वाने
धून्वानयोः
धून्वानेषु
 
एक
द्वि
बहु
प्रथमा
धून्वानः
धून्वानौ
धून्वानाः
सम्बोधन
धून्वान
धून्वानौ
धून्वानाः
द्वितीया
धून्वानम्
धून्वानौ
धून्वानान्
तृतीया
धून्वानेन
धून्वानाभ्याम्
धून्वानैः
चतुर्थी
धून्वानाय
धून्वानाभ्याम्
धून्वानेभ्यः
पञ्चमी
धून्वानात् / धून्वानाद्
धून्वानाभ्याम्
धून्वानेभ्यः
षष्ठी
धून्वानस्य
धून्वानयोः
धून्वानानाम्
सप्तमी
धून्वाने
धून्वानयोः
धून्वानेषु


अन्याः