धूनयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूनयितव्यः
धूनयितव्यौ
धूनयितव्याः
सम्बोधन
धूनयितव्य
धूनयितव्यौ
धूनयितव्याः
द्वितीया
धूनयितव्यम्
धूनयितव्यौ
धूनयितव्यान्
तृतीया
धूनयितव्येन
धूनयितव्याभ्याम्
धूनयितव्यैः
चतुर्थी
धूनयितव्याय
धूनयितव्याभ्याम्
धूनयितव्येभ्यः
पञ्चमी
धूनयितव्यात् / धूनयितव्याद्
धूनयितव्याभ्याम्
धूनयितव्येभ्यः
षष्ठी
धूनयितव्यस्य
धूनयितव्ययोः
धूनयितव्यानाम्
सप्तमी
धूनयितव्ये
धूनयितव्ययोः
धूनयितव्येषु
 
एक
द्वि
बहु
प्रथमा
धूनयितव्यः
धूनयितव्यौ
धूनयितव्याः
सम्बोधन
धूनयितव्य
धूनयितव्यौ
धूनयितव्याः
द्वितीया
धूनयितव्यम्
धूनयितव्यौ
धूनयितव्यान्
तृतीया
धूनयितव्येन
धूनयितव्याभ्याम्
धूनयितव्यैः
चतुर्थी
धूनयितव्याय
धूनयितव्याभ्याम्
धूनयितव्येभ्यः
पञ्चमी
धूनयितव्यात् / धूनयितव्याद्
धूनयितव्याभ्याम्
धूनयितव्येभ्यः
षष्ठी
धूनयितव्यस्य
धूनयितव्ययोः
धूनयितव्यानाम्
सप्तमी
धूनयितव्ये
धूनयितव्ययोः
धूनयितव्येषु


अन्याः