धूननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूननीयः
धूननीयौ
धूननीयाः
सम्बोधन
धूननीय
धूननीयौ
धूननीयाः
द्वितीया
धूननीयम्
धूननीयौ
धूननीयान्
तृतीया
धूननीयेन
धूननीयाभ्याम्
धूननीयैः
चतुर्थी
धूननीयाय
धूननीयाभ्याम्
धूननीयेभ्यः
पञ्चमी
धूननीयात् / धूननीयाद्
धूननीयाभ्याम्
धूननीयेभ्यः
षष्ठी
धूननीयस्य
धूननीययोः
धूननीयानाम्
सप्तमी
धूननीये
धूननीययोः
धूननीयेषु
 
एक
द्वि
बहु
प्रथमा
धूननीयः
धूननीयौ
धूननीयाः
सम्बोधन
धूननीय
धूननीयौ
धूननीयाः
द्वितीया
धूननीयम्
धूननीयौ
धूननीयान्
तृतीया
धूननीयेन
धूननीयाभ्याम्
धूननीयैः
चतुर्थी
धूननीयाय
धूननीयाभ्याम्
धूननीयेभ्यः
पञ्चमी
धूननीयात् / धूननीयाद्
धूननीयाभ्याम्
धूननीयेभ्यः
षष्ठी
धूननीयस्य
धूननीययोः
धूननीयानाम्
सप्तमी
धूननीये
धूननीययोः
धूननीयेषु


अन्याः