धूनक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूनकः
धूनकौ
धूनकाः
सम्बोधन
धूनक
धूनकौ
धूनकाः
द्वितीया
धूनकम्
धूनकौ
धूनकान्
तृतीया
धूनकेन
धूनकाभ्याम्
धूनकैः
चतुर्थी
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
पञ्चमी
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
षष्ठी
धूनकस्य
धूनकयोः
धूनकानाम्
सप्तमी
धूनके
धूनकयोः
धूनकेषु
 
एक
द्वि
बहु
प्रथमा
धूनकः
धूनकौ
धूनकाः
सम्बोधन
धूनक
धूनकौ
धूनकाः
द्वितीया
धूनकम्
धूनकौ
धूनकान्
तृतीया
धूनकेन
धूनकाभ्याम्
धूनकैः
चतुर्थी
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
पञ्चमी
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
षष्ठी
धूनकस्य
धूनकयोः
धूनकानाम्
सप्तमी
धूनके
धूनकयोः
धूनकेषु


अन्याः