धून शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूनः
धूनौ
धूनाः
सम्बोधन
धून
धूनौ
धूनाः
द्वितीया
धूनम्
धूनौ
धूनान्
तृतीया
धूनेन
धूनाभ्याम्
धूनैः
चतुर्थी
धूनाय
धूनाभ्याम्
धूनेभ्यः
पञ्चमी
धूनात् / धूनाद्
धूनाभ्याम्
धूनेभ्यः
षष्ठी
धूनस्य
धूनयोः
धूनानाम्
सप्तमी
धूने
धूनयोः
धूनेषु
 
एक
द्वि
बहु
प्रथमा
धूनः
धूनौ
धूनाः
सम्बोधन
धून
धूनौ
धूनाः
द्वितीया
धूनम्
धूनौ
धूनान्
तृतीया
धूनेन
धूनाभ्याम्
धूनैः
चतुर्थी
धूनाय
धूनाभ्याम्
धूनेभ्यः
पञ्चमी
धूनात् / धूनाद्
धूनाभ्याम्
धूनेभ्यः
षष्ठी
धूनस्य
धूनयोः
धूनानाम्
सप्तमी
धूने
धूनयोः
धूनेषु


अन्याः