धूत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूतः
धूतौ
धूताः
सम्बोधन
धूत
धूतौ
धूताः
द्वितीया
धूतम्
धूतौ
धूतान्
तृतीया
धूतेन
धूताभ्याम्
धूतैः
चतुर्थी
धूताय
धूताभ्याम्
धूतेभ्यः
पञ्चमी
धूतात् / धूताद्
धूताभ्याम्
धूतेभ्यः
षष्ठी
धूतस्य
धूतयोः
धूतानाम्
सप्तमी
धूते
धूतयोः
धूतेषु
 
एक
द्वि
बहु
प्रथमा
धूतः
धूतौ
धूताः
सम्बोधन
धूत
धूतौ
धूताः
द्वितीया
धूतम्
धूतौ
धूतान्
तृतीया
धूतेन
धूताभ्याम्
धूतैः
चतुर्थी
धूताय
धूताभ्याम्
धूतेभ्यः
पञ्चमी
धूतात् / धूताद्
धूताभ्याम्
धूतेभ्यः
षष्ठी
धूतस्य
धूतयोः
धूतानाम्
सप्तमी
धूते
धूतयोः
धूतेषु


अन्याः