धुवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुवितव्यः
धुवितव्यौ
धुवितव्याः
सम्बोधन
धुवितव्य
धुवितव्यौ
धुवितव्याः
द्वितीया
धुवितव्यम्
धुवितव्यौ
धुवितव्यान्
तृतीया
धुवितव्येन
धुवितव्याभ्याम्
धुवितव्यैः
चतुर्थी
धुवितव्याय
धुवितव्याभ्याम्
धुवितव्येभ्यः
पञ्चमी
धुवितव्यात् / धुवितव्याद्
धुवितव्याभ्याम्
धुवितव्येभ्यः
षष्ठी
धुवितव्यस्य
धुवितव्ययोः
धुवितव्यानाम्
सप्तमी
धुवितव्ये
धुवितव्ययोः
धुवितव्येषु
 
एक
द्वि
बहु
प्रथमा
धुवितव्यः
धुवितव्यौ
धुवितव्याः
सम्बोधन
धुवितव्य
धुवितव्यौ
धुवितव्याः
द्वितीया
धुवितव्यम्
धुवितव्यौ
धुवितव्यान्
तृतीया
धुवितव्येन
धुवितव्याभ्याम्
धुवितव्यैः
चतुर्थी
धुवितव्याय
धुवितव्याभ्याम्
धुवितव्येभ्यः
पञ्चमी
धुवितव्यात् / धुवितव्याद्
धुवितव्याभ्याम्
धुवितव्येभ्यः
षष्ठी
धुवितव्यस्य
धुवितव्ययोः
धुवितव्यानाम्
सप्तमी
धुवितव्ये
धुवितव्ययोः
धुवितव्येषु


अन्याः