धुवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुवनीयः
धुवनीयौ
धुवनीयाः
सम्बोधन
धुवनीय
धुवनीयौ
धुवनीयाः
द्वितीया
धुवनीयम्
धुवनीयौ
धुवनीयान्
तृतीया
धुवनीयेन
धुवनीयाभ्याम्
धुवनीयैः
चतुर्थी
धुवनीयाय
धुवनीयाभ्याम्
धुवनीयेभ्यः
पञ्चमी
धुवनीयात् / धुवनीयाद्
धुवनीयाभ्याम्
धुवनीयेभ्यः
षष्ठी
धुवनीयस्य
धुवनीययोः
धुवनीयानाम्
सप्तमी
धुवनीये
धुवनीययोः
धुवनीयेषु
 
एक
द्वि
बहु
प्रथमा
धुवनीयः
धुवनीयौ
धुवनीयाः
सम्बोधन
धुवनीय
धुवनीयौ
धुवनीयाः
द्वितीया
धुवनीयम्
धुवनीयौ
धुवनीयान्
तृतीया
धुवनीयेन
धुवनीयाभ्याम्
धुवनीयैः
चतुर्थी
धुवनीयाय
धुवनीयाभ्याम्
धुवनीयेभ्यः
पञ्चमी
धुवनीयात् / धुवनीयाद्
धुवनीयाभ्याम्
धुवनीयेभ्यः
षष्ठी
धुवनीयस्य
धुवनीययोः
धुवनीयानाम्
सप्तमी
धुवनीये
धुवनीययोः
धुवनीयेषु


अन्याः