धुनान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुनानः
धुनानौ
धुनानाः
सम्बोधन
धुनान
धुनानौ
धुनानाः
द्वितीया
धुनानम्
धुनानौ
धुनानान्
तृतीया
धुनानेन
धुनानाभ्याम्
धुनानैः
चतुर्थी
धुनानाय
धुनानाभ्याम्
धुनानेभ्यः
पञ्चमी
धुनानात् / धुनानाद्
धुनानाभ्याम्
धुनानेभ्यः
षष्ठी
धुनानस्य
धुनानयोः
धुनानानाम्
सप्तमी
धुनाने
धुनानयोः
धुनानेषु
 
एक
द्वि
बहु
प्रथमा
धुनानः
धुनानौ
धुनानाः
सम्बोधन
धुनान
धुनानौ
धुनानाः
द्वितीया
धुनानम्
धुनानौ
धुनानान्
तृतीया
धुनानेन
धुनानाभ्याम्
धुनानैः
चतुर्थी
धुनानाय
धुनानाभ्याम्
धुनानेभ्यः
पञ्चमी
धुनानात् / धुनानाद्
धुनानाभ्याम्
धुनानेभ्यः
षष्ठी
धुनानस्य
धुनानयोः
धुनानानाम्
सप्तमी
धुनाने
धुनानयोः
धुनानेषु


अन्याः