धुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुतः
धुतौ
धुताः
सम्बोधन
धुत
धुतौ
धुताः
द्वितीया
धुतम्
धुतौ
धुतान्
तृतीया
धुतेन
धुताभ्याम्
धुतैः
चतुर्थी
धुताय
धुताभ्याम्
धुतेभ्यः
पञ्चमी
धुतात् / धुताद्
धुताभ्याम्
धुतेभ्यः
षष्ठी
धुतस्य
धुतयोः
धुतानाम्
सप्तमी
धुते
धुतयोः
धुतेषु
 
एक
द्वि
बहु
प्रथमा
धुतः
धुतौ
धुताः
सम्बोधन
धुत
धुतौ
धुताः
द्वितीया
धुतम्
धुतौ
धुतान्
तृतीया
धुतेन
धुताभ्याम्
धुतैः
चतुर्थी
धुताय
धुताभ्याम्
धुतेभ्यः
पञ्चमी
धुतात् / धुताद्
धुताभ्याम्
धुतेभ्यः
षष्ठी
धुतस्य
धुतयोः
धुतानाम्
सप्तमी
धुते
धुतयोः
धुतेषु


अन्याः