धुक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुक्षितव्यः
धुक्षितव्यौ
धुक्षितव्याः
सम्बोधन
धुक्षितव्य
धुक्षितव्यौ
धुक्षितव्याः
द्वितीया
धुक्षितव्यम्
धुक्षितव्यौ
धुक्षितव्यान्
तृतीया
धुक्षितव्येन
धुक्षितव्याभ्याम्
धुक्षितव्यैः
चतुर्थी
धुक्षितव्याय
धुक्षितव्याभ्याम्
धुक्षितव्येभ्यः
पञ्चमी
धुक्षितव्यात् / धुक्षितव्याद्
धुक्षितव्याभ्याम्
धुक्षितव्येभ्यः
षष्ठी
धुक्षितव्यस्य
धुक्षितव्ययोः
धुक्षितव्यानाम्
सप्तमी
धुक्षितव्ये
धुक्षितव्ययोः
धुक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
धुक्षितव्यः
धुक्षितव्यौ
धुक्षितव्याः
सम्बोधन
धुक्षितव्य
धुक्षितव्यौ
धुक्षितव्याः
द्वितीया
धुक्षितव्यम्
धुक्षितव्यौ
धुक्षितव्यान्
तृतीया
धुक्षितव्येन
धुक्षितव्याभ्याम्
धुक्षितव्यैः
चतुर्थी
धुक्षितव्याय
धुक्षितव्याभ्याम्
धुक्षितव्येभ्यः
पञ्चमी
धुक्षितव्यात् / धुक्षितव्याद्
धुक्षितव्याभ्याम्
धुक्षितव्येभ्यः
षष्ठी
धुक्षितव्यस्य
धुक्षितव्ययोः
धुक्षितव्यानाम्
सप्तमी
धुक्षितव्ये
धुक्षितव्ययोः
धुक्षितव्येषु


अन्याः