धुक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुक्षितः
धुक्षितौ
धुक्षिताः
सम्बोधन
धुक्षित
धुक्षितौ
धुक्षिताः
द्वितीया
धुक्षितम्
धुक्षितौ
धुक्षितान्
तृतीया
धुक्षितेन
धुक्षिताभ्याम्
धुक्षितैः
चतुर्थी
धुक्षिताय
धुक्षिताभ्याम्
धुक्षितेभ्यः
पञ्चमी
धुक्षितात् / धुक्षिताद्
धुक्षिताभ्याम्
धुक्षितेभ्यः
षष्ठी
धुक्षितस्य
धुक्षितयोः
धुक्षितानाम्
सप्तमी
धुक्षिते
धुक्षितयोः
धुक्षितेषु
 
एक
द्वि
बहु
प्रथमा
धुक्षितः
धुक्षितौ
धुक्षिताः
सम्बोधन
धुक्षित
धुक्षितौ
धुक्षिताः
द्वितीया
धुक्षितम्
धुक्षितौ
धुक्षितान्
तृतीया
धुक्षितेन
धुक्षिताभ्याम्
धुक्षितैः
चतुर्थी
धुक्षिताय
धुक्षिताभ्याम्
धुक्षितेभ्यः
पञ्चमी
धुक्षितात् / धुक्षिताद्
धुक्षिताभ्याम्
धुक्षितेभ्यः
षष्ठी
धुक्षितस्य
धुक्षितयोः
धुक्षितानाम्
सप्तमी
धुक्षिते
धुक्षितयोः
धुक्षितेषु


अन्याः