धुक्षमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुक्षमाणः
धुक्षमाणौ
धुक्षमाणाः
सम्बोधन
धुक्षमाण
धुक्षमाणौ
धुक्षमाणाः
द्वितीया
धुक्षमाणम्
धुक्षमाणौ
धुक्षमाणान्
तृतीया
धुक्षमाणेन
धुक्षमाणाभ्याम्
धुक्षमाणैः
चतुर्थी
धुक्षमाणाय
धुक्षमाणाभ्याम्
धुक्षमाणेभ्यः
पञ्चमी
धुक्षमाणात् / धुक्षमाणाद्
धुक्षमाणाभ्याम्
धुक्षमाणेभ्यः
षष्ठी
धुक्षमाणस्य
धुक्षमाणयोः
धुक्षमाणानाम्
सप्तमी
धुक्षमाणे
धुक्षमाणयोः
धुक्षमाणेषु
 
एक
द्वि
बहु
प्रथमा
धुक्षमाणः
धुक्षमाणौ
धुक्षमाणाः
सम्बोधन
धुक्षमाण
धुक्षमाणौ
धुक्षमाणाः
द्वितीया
धुक्षमाणम्
धुक्षमाणौ
धुक्षमाणान्
तृतीया
धुक्षमाणेन
धुक्षमाणाभ्याम्
धुक्षमाणैः
चतुर्थी
धुक्षमाणाय
धुक्षमाणाभ्याम्
धुक्षमाणेभ्यः
पञ्चमी
धुक्षमाणात् / धुक्षमाणाद्
धुक्षमाणाभ्याम्
धुक्षमाणेभ्यः
षष्ठी
धुक्षमाणस्य
धुक्षमाणयोः
धुक्षमाणानाम्
सप्तमी
धुक्षमाणे
धुक्षमाणयोः
धुक्षमाणेषु


अन्याः