धुक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुक्षणीयः
धुक्षणीयौ
धुक्षणीयाः
सम्बोधन
धुक्षणीय
धुक्षणीयौ
धुक्षणीयाः
द्वितीया
धुक्षणीयम्
धुक्षणीयौ
धुक्षणीयान्
तृतीया
धुक्षणीयेन
धुक्षणीयाभ्याम्
धुक्षणीयैः
चतुर्थी
धुक्षणीयाय
धुक्षणीयाभ्याम्
धुक्षणीयेभ्यः
पञ्चमी
धुक्षणीयात् / धुक्षणीयाद्
धुक्षणीयाभ्याम्
धुक्षणीयेभ्यः
षष्ठी
धुक्षणीयस्य
धुक्षणीययोः
धुक्षणीयानाम्
सप्तमी
धुक्षणीये
धुक्षणीययोः
धुक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
धुक्षणीयः
धुक्षणीयौ
धुक्षणीयाः
सम्बोधन
धुक्षणीय
धुक्षणीयौ
धुक्षणीयाः
द्वितीया
धुक्षणीयम्
धुक्षणीयौ
धुक्षणीयान्
तृतीया
धुक्षणीयेन
धुक्षणीयाभ्याम्
धुक्षणीयैः
चतुर्थी
धुक्षणीयाय
धुक्षणीयाभ्याम्
धुक्षणीयेभ्यः
पञ्चमी
धुक्षणीयात् / धुक्षणीयाद्
धुक्षणीयाभ्याम्
धुक्षणीयेभ्यः
षष्ठी
धुक्षणीयस्य
धुक्षणीययोः
धुक्षणीयानाम्
सप्तमी
धुक्षणीये
धुक्षणीययोः
धुक्षणीयेषु


अन्याः