धीवर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीवरः
धीवरौ
धीवराः
सम्बोधन
धीवर
धीवरौ
धीवराः
द्वितीया
धीवरम्
धीवरौ
धीवरान्
तृतीया
धीवरेण
धीवराभ्याम्
धीवरैः
चतुर्थी
धीवराय
धीवराभ्याम्
धीवरेभ्यः
पञ्चमी
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
षष्ठी
धीवरस्य
धीवरयोः
धीवराणाम्
सप्तमी
धीवरे
धीवरयोः
धीवरेषु
 
एक
द्वि
बहु
प्रथमा
धीवरः
धीवरौ
धीवराः
सम्बोधन
धीवर
धीवरौ
धीवराः
द्वितीया
धीवरम्
धीवरौ
धीवरान्
तृतीया
धीवरेण
धीवराभ्याम्
धीवरैः
चतुर्थी
धीवराय
धीवराभ्याम्
धीवरेभ्यः
पञ्चमी
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
षष्ठी
धीवरस्य
धीवरयोः
धीवराणाम्
सप्तमी
धीवरे
धीवरयोः
धीवरेषु