धीर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीरः
धीरौ
धीराः
सम्बोधन
धीर
धीरौ
धीराः
द्वितीया
धीरम्
धीरौ
धीरान्
तृतीया
धीरेण
धीराभ्याम्
धीरैः
चतुर्थी
धीराय
धीराभ्याम्
धीरेभ्यः
पञ्चमी
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
षष्ठी
धीरस्य
धीरयोः
धीराणाम्
सप्तमी
धीरे
धीरयोः
धीरेषु
 
एक
द्वि
बहु
प्रथमा
धीरः
धीरौ
धीराः
सम्बोधन
धीर
धीरौ
धीराः
द्वितीया
धीरम्
धीरौ
धीरान्
तृतीया
धीरेण
धीराभ्याम्
धीरैः
चतुर्थी
धीराय
धीराभ्याम्
धीरेभ्यः
पञ्चमी
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
षष्ठी
धीरस्य
धीरयोः
धीराणाम्
सप्तमी
धीरे
धीरयोः
धीरेषु


अन्याः