धीयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीयमानः
धीयमानौ
धीयमानाः
सम्बोधन
धीयमान
धीयमानौ
धीयमानाः
द्वितीया
धीयमानम्
धीयमानौ
धीयमानान्
तृतीया
धीयमानेन
धीयमानाभ्याम्
धीयमानैः
चतुर्थी
धीयमानाय
धीयमानाभ्याम्
धीयमानेभ्यः
पञ्चमी
धीयमानात् / धीयमानाद्
धीयमानाभ्याम्
धीयमानेभ्यः
षष्ठी
धीयमानस्य
धीयमानयोः
धीयमानानाम्
सप्तमी
धीयमाने
धीयमानयोः
धीयमानेषु
 
एक
द्वि
बहु
प्रथमा
धीयमानः
धीयमानौ
धीयमानाः
सम्बोधन
धीयमान
धीयमानौ
धीयमानाः
द्वितीया
धीयमानम्
धीयमानौ
धीयमानान्
तृतीया
धीयमानेन
धीयमानाभ्याम्
धीयमानैः
चतुर्थी
धीयमानाय
धीयमानाभ्याम्
धीयमानेभ्यः
पञ्चमी
धीयमानात् / धीयमानाद्
धीयमानाभ्याम्
धीयमानेभ्यः
षष्ठी
धीयमानस्य
धीयमानयोः
धीयमानानाम्
सप्तमी
धीयमाने
धीयमानयोः
धीयमानेषु


अन्याः