धीमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीमत् / धीमद्
धीमती
धीमन्ति
सम्बोधन
धीमत् / धीमद्
धीमती
धीमन्ति
द्वितीया
धीमत् / धीमद्
धीमती
धीमन्ति
तृतीया
धीमता
धीमद्भ्याम्
धीमद्भिः
चतुर्थी
धीमते
धीमद्भ्याम्
धीमद्भ्यः
पञ्चमी
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
षष्ठी
धीमतः
धीमतोः
धीमताम्
सप्तमी
धीमति
धीमतोः
धीमत्सु
 
एक
द्वि
बहु
प्रथमा
धीमत् / धीमद्
धीमती
धीमन्ति
सम्बोधन
धीमत् / धीमद्
धीमती
धीमन्ति
द्वितीया
धीमत् / धीमद्
धीमती
धीमन्ति
तृतीया
धीमता
धीमद्भ्याम्
धीमद्भिः
चतुर्थी
धीमते
धीमद्भ्याम्
धीमद्भ्यः
पञ्चमी
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
षष्ठी
धीमतः
धीमतोः
धीमताम्
सप्तमी
धीमति
धीमतोः
धीमत्सु


अन्याः