धीन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीनः
धीनौ
धीनाः
सम्बोधन
धीन
धीनौ
धीनाः
द्वितीया
धीनम्
धीनौ
धीनान्
तृतीया
धीनेन
धीनाभ्याम्
धीनैः
चतुर्थी
धीनाय
धीनाभ्याम्
धीनेभ्यः
पञ्चमी
धीनात् / धीनाद्
धीनाभ्याम्
धीनेभ्यः
षष्ठी
धीनस्य
धीनयोः
धीनानाम्
सप्तमी
धीने
धीनयोः
धीनेषु
 
एक
द्वि
बहु
प्रथमा
धीनः
धीनौ
धीनाः
सम्बोधन
धीन
धीनौ
धीनाः
द्वितीया
धीनम्
धीनौ
धीनान्
तृतीया
धीनेन
धीनाभ्याम्
धीनैः
चतुर्थी
धीनाय
धीनाभ्याम्
धीनेभ्यः
पञ्चमी
धीनात् / धीनाद्
धीनाभ्याम्
धीनेभ्यः
षष्ठी
धीनस्य
धीनयोः
धीनानाम्
सप्तमी
धीने
धीनयोः
धीनेषु


अन्याः