धीत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीतः
धीतौ
धीताः
सम्बोधन
धीत
धीतौ
धीताः
द्वितीया
धीतम्
धीतौ
धीतान्
तृतीया
धीतेन
धीताभ्याम्
धीतैः
चतुर्थी
धीताय
धीताभ्याम्
धीतेभ्यः
पञ्चमी
धीतात् / धीताद्
धीताभ्याम्
धीतेभ्यः
षष्ठी
धीतस्य
धीतयोः
धीतानाम्
सप्तमी
धीते
धीतयोः
धीतेषु
 
एक
द्वि
बहु
प्रथमा
धीतः
धीतौ
धीताः
सम्बोधन
धीत
धीतौ
धीताः
द्वितीया
धीतम्
धीतौ
धीतान्
तृतीया
धीतेन
धीताभ्याम्
धीतैः
चतुर्थी
धीताय
धीताभ्याम्
धीतेभ्यः
पञ्चमी
धीतात् / धीताद्
धीताभ्याम्
धीतेभ्यः
षष्ठी
धीतस्य
धीतयोः
धीतानाम्
सप्तमी
धीते
धीतयोः
धीतेषु


अन्याः