धी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीः
धियौ
धियः
सम्बोधन
धीः
धियौ
धियः
द्वितीया
धियम्
धियौ
धियः
तृतीया
धिया
धीभ्याम्
धीभिः
चतुर्थी
धियै / धिये
धीभ्याम्
धीभ्यः
पञ्चमी
धियाः / धियः
धीभ्याम्
धीभ्यः
षष्ठी
धियाः / धियः
धियोः
धीनाम् / धियाम्
सप्तमी
धियाम् / धियि
धियोः
धीषु
 
एक
द्वि
बहु
प्रथमा
धीः
धियौ
धियः
सम्बोधन
धीः
धियौ
धियः
द्वितीया
धियम्
धियौ
धियः
तृतीया
धिया
धीभ्याम्
धीभिः
चतुर्थी
धियै / धिये
धीभ्याम्
धीभ्यः
पञ्चमी
धियाः / धियः
धीभ्याम्
धीभ्यः
षष्ठी
धियाः / धियः
धियोः
धीनाम् / धियाम्
सप्तमी
धियाम् / धियि
धियोः
धीषु