धिषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धिषितः
धिषितौ
धिषिताः
सम्बोधन
धिषित
धिषितौ
धिषिताः
द्वितीया
धिषितम्
धिषितौ
धिषितान्
तृतीया
धिषितेन
धिषिताभ्याम्
धिषितैः
चतुर्थी
धिषिताय
धिषिताभ्याम्
धिषितेभ्यः
पञ्चमी
धिषितात् / धिषिताद्
धिषिताभ्याम्
धिषितेभ्यः
षष्ठी
धिषितस्य
धिषितयोः
धिषितानाम्
सप्तमी
धिषिते
धिषितयोः
धिषितेषु
 
एक
द्वि
बहु
प्रथमा
धिषितः
धिषितौ
धिषिताः
सम्बोधन
धिषित
धिषितौ
धिषिताः
द्वितीया
धिषितम्
धिषितौ
धिषितान्
तृतीया
धिषितेन
धिषिताभ्याम्
धिषितैः
चतुर्थी
धिषिताय
धिषिताभ्याम्
धिषितेभ्यः
पञ्चमी
धिषितात् / धिषिताद्
धिषिताभ्याम्
धिषितेभ्यः
षष्ठी
धिषितस्य
धिषितयोः
धिषितानाम्
सप्तमी
धिषिते
धिषितयोः
धिषितेषु


अन्याः