धिन्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धिन्वितः
धिन्वितौ
धिन्विताः
सम्बोधन
धिन्वित
धिन्वितौ
धिन्विताः
द्वितीया
धिन्वितम्
धिन्वितौ
धिन्वितान्
तृतीया
धिन्वितेन
धिन्विताभ्याम्
धिन्वितैः
चतुर्थी
धिन्विताय
धिन्विताभ्याम्
धिन्वितेभ्यः
पञ्चमी
धिन्वितात् / धिन्विताद्
धिन्विताभ्याम्
धिन्वितेभ्यः
षष्ठी
धिन्वितस्य
धिन्वितयोः
धिन्वितानाम्
सप्तमी
धिन्विते
धिन्वितयोः
धिन्वितेषु
 
एक
द्वि
बहु
प्रथमा
धिन्वितः
धिन्वितौ
धिन्विताः
सम्बोधन
धिन्वित
धिन्वितौ
धिन्विताः
द्वितीया
धिन्वितम्
धिन्वितौ
धिन्वितान्
तृतीया
धिन्वितेन
धिन्विताभ्याम्
धिन्वितैः
चतुर्थी
धिन्विताय
धिन्विताभ्याम्
धिन्वितेभ्यः
पञ्चमी
धिन्वितात् / धिन्विताद्
धिन्विताभ्याम्
धिन्वितेभ्यः
षष्ठी
धिन्वितस्य
धिन्वितयोः
धिन्वितानाम्
सप्तमी
धिन्विते
धिन्वितयोः
धिन्वितेषु


अन्याः