धिन्वनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धिन्वनीयः
धिन्वनीयौ
धिन्वनीयाः
सम्बोधन
धिन्वनीय
धिन्वनीयौ
धिन्वनीयाः
द्वितीया
धिन्वनीयम्
धिन्वनीयौ
धिन्वनीयान्
तृतीया
धिन्वनीयेन
धिन्वनीयाभ्याम्
धिन्वनीयैः
चतुर्थी
धिन्वनीयाय
धिन्वनीयाभ्याम्
धिन्वनीयेभ्यः
पञ्चमी
धिन्वनीयात् / धिन्वनीयाद्
धिन्वनीयाभ्याम्
धिन्वनीयेभ्यः
षष्ठी
धिन्वनीयस्य
धिन्वनीययोः
धिन्वनीयानाम्
सप्तमी
धिन्वनीये
धिन्वनीययोः
धिन्वनीयेषु
 
एक
द्वि
बहु
प्रथमा
धिन्वनीयः
धिन्वनीयौ
धिन्वनीयाः
सम्बोधन
धिन्वनीय
धिन्वनीयौ
धिन्वनीयाः
द्वितीया
धिन्वनीयम्
धिन्वनीयौ
धिन्वनीयान्
तृतीया
धिन्वनीयेन
धिन्वनीयाभ्याम्
धिन्वनीयैः
चतुर्थी
धिन्वनीयाय
धिन्वनीयाभ्याम्
धिन्वनीयेभ्यः
पञ्चमी
धिन्वनीयात् / धिन्वनीयाद्
धिन्वनीयाभ्याम्
धिन्वनीयेभ्यः
षष्ठी
धिन्वनीयस्य
धिन्वनीययोः
धिन्वनीयानाम्
सप्तमी
धिन्वनीये
धिन्वनीययोः
धिन्वनीयेषु


अन्याः