धिन्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धिन्वकः
धिन्वकौ
धिन्वकाः
सम्बोधन
धिन्वक
धिन्वकौ
धिन्वकाः
द्वितीया
धिन्वकम्
धिन्वकौ
धिन्वकान्
तृतीया
धिन्वकेन
धिन्वकाभ्याम्
धिन्वकैः
चतुर्थी
धिन्वकाय
धिन्वकाभ्याम्
धिन्वकेभ्यः
पञ्चमी
धिन्वकात् / धिन्वकाद्
धिन्वकाभ्याम्
धिन्वकेभ्यः
षष्ठी
धिन्वकस्य
धिन्वकयोः
धिन्वकानाम्
सप्तमी
धिन्वके
धिन्वकयोः
धिन्वकेषु
 
एक
द्वि
बहु
प्रथमा
धिन्वकः
धिन्वकौ
धिन्वकाः
सम्बोधन
धिन्वक
धिन्वकौ
धिन्वकाः
द्वितीया
धिन्वकम्
धिन्वकौ
धिन्वकान्
तृतीया
धिन्वकेन
धिन्वकाभ्याम्
धिन्वकैः
चतुर्थी
धिन्वकाय
धिन्वकाभ्याम्
धिन्वकेभ्यः
पञ्चमी
धिन्वकात् / धिन्वकाद्
धिन्वकाभ्याम्
धिन्वकेभ्यः
षष्ठी
धिन्वकस्य
धिन्वकयोः
धिन्वकानाम्
सप्तमी
धिन्वके
धिन्वकयोः
धिन्वकेषु


अन्याः