धित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धितः
धितौ
धिताः
सम्बोधन
धित
धितौ
धिताः
द्वितीया
धितम्
धितौ
धितान्
तृतीया
धितेन
धिताभ्याम्
धितैः
चतुर्थी
धिताय
धिताभ्याम्
धितेभ्यः
पञ्चमी
धितात् / धिताद्
धिताभ्याम्
धितेभ्यः
षष्ठी
धितस्य
धितयोः
धितानाम्
सप्तमी
धिते
धितयोः
धितेषु
 
एक
द्वि
बहु
प्रथमा
धितः
धितौ
धिताः
सम्बोधन
धित
धितौ
धिताः
द्वितीया
धितम्
धितौ
धितान्
तृतीया
धितेन
धिताभ्याम्
धितैः
चतुर्थी
धिताय
धिताभ्याम्
धितेभ्यः
पञ्चमी
धितात् / धिताद्
धिताभ्याम्
धितेभ्यः
षष्ठी
धितस्य
धितयोः
धितानाम्
सप्तमी
धिते
धितयोः
धितेषु


अन्याः